A 184-7 Yakṣiṇīkalpa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 184/7
Title: Yakṣiṇīkalpa
Dimensions: 21 x 10 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/2174
Remarks:
Reel No. A 184-7 Inventory No. 82663
Title Yakṣiṇīkalpa
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing fol. 11r, available up to 12r
Size 21.0 x 10.0 cm
Folios 11
Lines per Folio 7
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 4/2174
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
graṃthādau graṃthamadhye graṃthāṃte maṃgalācaraṇam iti śi(2)ṣṭācāraḥ ||
namo bhāle kṣaṇod vahni jaṭājaṭilamaulagre ||
tripurāṃdhakavidhvaṃsa(3)paṃḍitāya pinākine || 1 ||
karaṃkiṇīmate taṃtre siddhasāvarataṃtrataḥ ||
nirgataṃ (4) tatprasaṃgena kiṃcid uddiśyate yathā || 2 || (fol. 1v1–4)
End
dīrghaliṃgo mahānādo jvālākṣo (5) lālakopamaḥ ||
kapoto bahuko bhasmī bhūtanātho vṛkodaraḥ ||
nṛsiṃho ma(6)nmathas tyāgī mātaṃga–.vakomatiḥ ||
balādhiko niśācārī viṣagrāhī ja(7)lāśrayaḥ ||
kokilādrir guhāvāsī pratikaṃṭḥod guṇo budhaḥ ||
kṣobhakaḥ sagaro haṃ- (fol. 11v4–7)
Colophon
iti yakṣiṇīkalpaḥ samāptaḥ || || atha ceṭakārādhanavidhiḥ || ||
(6) tuṣṭo ruṣṭo tha kiṃ kuryyād daśiko (!) mānavaṃ prati ||
eko pi ceṭako yena sādhito (7) naiva bhūtale (fol. 11r5–7)
Microfilm Details
Reel No. A 184/7
Date of Filming 27-10-1971
Exposures 18
Used Copy Kathmandu
Type of Film positive
Remarks three exposures of fols. 1v–3r
Catalogued by MS
Date 16-08-2007
Bibliography