A 184-7 Yakṣiṇīkalpa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 184/7
Title: Yakṣiṇīkalpa
Dimensions: 21 x 10 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/2174
Remarks:


Reel No. A 184-7 Inventory No. 82663

Title Yakṣiṇīkalpa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fol. 11r, available up to 12r

Size 21.0 x 10.0 cm

Folios 11

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/2174

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

graṃthādau graṃthamadhye graṃthāṃte maṃgalācaraṇam iti śi(2)ṣṭācāraḥ ||

namo bhāle kṣaṇod vahni jaṭājaṭilamaulagre ||

tripurāṃdhakavidhvaṃsa(3)paṃḍitāya pinākine || 1 ||

karaṃkiṇīmate taṃtre siddhasāvarataṃtrataḥ ||

nirgataṃ (4) tatprasaṃgena kiṃcid uddiśyate yathā || 2 || (fol. 1v1–4)

End

dīrghaliṃgo mahānādo jvālākṣo (5) lālakopamaḥ ||

kapoto bahuko bhasmī bhūtanātho vṛkodaraḥ ||

nṛsiṃho ma(6)nmathas tyāgī mātaṃga–.vakomatiḥ ||

balādhiko niśācārī viṣagrāhī ja(7)lāśrayaḥ ||

kokilādrir guhāvāsī pratikaṃṭḥod guṇo budhaḥ ||

kṣobhakaḥ sagaro haṃ- (fol. 11v4–7)

Colophon

iti yakṣiṇīkalpaḥ samāptaḥ || || atha ceṭakārādhanavidhiḥ || ||

(6) tuṣṭo ruṣṭo tha kiṃ kuryyād daśiko (!) mānavaṃ prati ||

eko pi ceṭako yena sādhito (7) naiva bhūtale (fol. 11r5–7)

Microfilm Details

Reel No. A 184/7

Date of Filming 27-10-1971

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks three exposures of fols. 1v–3r

Catalogued by MS

Date 16-08-2007

Bibliography